![]() |
||
Major Member
![]() 加入日期: Aug 2004
文章: 192
|
香港3級片
北部哪裡有在賣阿...網路上都好貴喔......一部電影都要200左右
|
|||||||
![]() |
![]() |
Senior Member
![]() ![]() ![]() 加入日期: Dec 2000 您的住址: 台灣台北縣
文章: 1,235
|
引用:
請問$200很貴?那麼你覺得合理的價格應該要多少呢? 一般市售DVD影片最少也要3佰多(天王片不算) 況且你會指名"港版" 表示你應該知道其中的玄機 而且有時"價格"決定在於收藏者 像某女星的"天X心"港版DVD 我想拿出來賣個$500也應該會有人要買 在"奇摩"有些賣家的物品介紹並不是很清楚 所以建議你如要購買可以多問多比較才不會吃虧 |
|||
![]() |
![]() |
Golden Member
![]() ![]() ![]() ![]() 加入日期: Sep 2000 您的住址: 春滿四合院
文章: 2,747
|
引用:
如果你看到巨彬過去在賣的價格 你會發現200塊是多友善的價格. 很多舊的三級片陸續絕版,你慢慢猶豫吧~ 貓當初只是停幾天沒下單,就再也買不到了. 女機械人---燒錄版可以賣到七八百.
__________________
音樂恆久遠,CD永流傳! 羅馬並不是一天造成的 ∼敗家也不是三冬五冬的 >.<" 小豹貓流浪到哪兒, 永遠都是小豹貓 ![]() ![]() 公告 : 孝子孝女(新手爸媽)經驗交流............服務處成立囉 ![]() =================================================== 來PCDVD七八區,一定要認識的重要人物~~M頭 ![]() 請不要在"非政治區"的版面談政治,不然.... 範例一 : 我已經鎖定目標暸,同意開槍的請囬帖 範例二 :陳水扁的廢統論是幹嘛的? 範例三 :邵XX要死就快點 不要歹戲拖棚 範例四 :陳菊選上,陳大總統說要搬到高雄去住!! <==== 這串枉死的人還真不少 ![]() 範例五 :總統後選人辯論會看了有一點吐血 <==== 這串不怕死的人還真多啊 ![]() 範例六 :貓纜基座淘空 擬遷4、5個塔柱 工時最少要2年 <==== 看到日裔帳號要閃遠一點 ![]() 完美示範(全滅)(整串坑殺) : 提名顏寬恆 馬總統下達輔選令 回嗆馬英九 蔡英文:兩岸政策黑箱讓人民不滿 洪秀柱政見 簽兩岸和平協議 補充說明:站長:回應政治文者視同發政治文 加強說明:站長:送你紅十字,一路好走之類的也算回文,我這樣講的夠明白了嗎? 此文章於 2005-05-18 12:54 PM 被 小豹貓 編輯. |
|
![]() |
![]() |
Major Member
![]() 加入日期: Aug 2004
文章: 192
|
各位大大...可以給我網址嗎
|
![]() |
![]() |
Senior Member
![]() ![]() ![]() 加入日期: Dec 2000 您的住址: 台灣台北縣
文章: 1,235
|
引用:
http://www.layoyo.com/cgi-bin/ncomm...UAGE=2&curr=USD (售價較便宜,不過還要加上國際運費) http://global.yesasia.com/b5/Chines...=videos&code=c& (免運費,但售價較高服務迅速) 如果你覺得自己沒把握下單或訂購數量不多 建議找站上的一些大大團購也可以(在購片消息區) ![]() |
|
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
對啊很多會絕版喔,以前買的到時沒買現在想買也沒得買了 ![]() 想不到連女機械人都會絕版 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |